हिन्दू धर्म/दर्शन






चतुश्लोकी भागवत 

श्री भगवानुवाच :-

ज्ञानं परम गुह्यं मे यद्विज्ञानसमन्वितम् ।
सरहस्यं तदङ्गं च गृृृृहाण गदितं मया ।। १।।
यावानहं यथाभावो यद्रुप गुणकर्मक : ।
तथैव तत्वविज्ञानमस्तु ते मदनुग्रहात् ।।२।।
अहमेवा समेवाग्रे नान्यद्यत्सदसत्परम् ।
पस्चादहं यदेतच्च  योवशिष्येत सोsम्यहम् ।। ३।।
ऋतेर्थं यत्प्रतीयेत न प्रतियेत चात्मनि ।
तद्विद्यादात्मनो मायां मथाssभासो यतातम: ।।४।।
यथा महान्ति भुतानि भुतेषुच्चावेचेष्वनु ।
प्रविष्टान्य प्रविष्टानि तथातेषु नतेष्वहम् ।।५।।
एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाssत्मन: ।
अव्ययव्यतिरेकाभ्यां यस्यात्सर्वत्र सर्वदा ।।६।।
एतन्मतं समातिष्ठ परमेण समाधिना ।
भवान् कल्पविकल्पेषु न विमुह्यतिकर्हिचित् ।।७।।

इति श्रीमद्भागवते महापुराणेsष्टादश साहस्त्र्यां सहितायां वैयासिक्यां द्वितीयस्कन्धे नवमोध्याये भगवद्ब्रम्हसंवादे चतुश्लोकीभागवतं ।।।।

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏


      
         ब्रह्मोवाच:
विद्याकी देवी सरस्वती

ह्रीँ ह्रीँ ह्रीँ ह्र्द्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदहे विश्ववन्द्याङ्घ्रिपद्मे ।
पद्मे पद्योपविष्टे प्रणतजनमनो मोदसंपादयित्री
प्रोत्फुल्ल ज्ञानकूटे हरिजनदयिते देवी संसारसारे ।।१ ।।
ऐँ ऐँ ऐँ इष्टमन्त्रे कमलभवमुखाम्भोजरुपे स्वरुपे
रुपारुपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मे प्यविदितविभवे नापि विज्ञानरुपे
विश्वे विश्वान्तराले सुरवरनमिते निष्कले नित्य शुद्धे ।। २ ।।
ह्रीँ ह्रीँ ह्रीँ जापतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देही बुद्धी प्रशस्ताम् ।
विद्ये वेदान्तगीते श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे ।। ३ ।।
ध्रीँ ध्रीँ ध्रीँ धारणाख्ये ध्रितिमतिनुतिभिर्नामभि:कीर्तनीये
नित्ये नित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।
पुन्येपुन्यप्रभावे हरिहरनमिते पुन्यतत्वे सुवर्णे
मन्त्रे मन्त्रार्थतत्वे मतिमतिमतिदे माधवप्रीतिनादे ।। ४ ।।

ॐ ह्रीं क्लीं श्रीं सरस्वत्यै नम:


ह्रीँ क्ष्रीँ ध्रीँ ह्रीँ स्वरुपे दह दह दुरितं पुस्तकव्यग्रहस्ते
सन्तुष्टाकारचित्ते स्मितमुखिसुभगे जंभनी:स्तंभविद्ये ।
मोहे मुग्धप्रबोधे मम कुरु कुमतिध्वान्तविध्वंसनित्ये
गीर्वाग्गौर्भारती त्वं कविव्रिषरसना सिद्धिदे सिद्धिसाध्ये ।। ५ ।।
सौँ सौँ सौँ शक्तिबीजे कमलभवमुखाम्भोजभूतस्वरुपे
रुपारुपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैवसूक्ष्मे प्यविदितविभवे जाप्य विज्ञानतत्वे
विश्वे विश्वान्तराले सुरगणनमिते निष्कले नित्यसुद्धे ।। ६ ।।
स्तौमी त्वां त्वां च वन्दे भज मम रसनां मा कदाचित्त्यजेथा:
मा मे बुद्धिर्विरुद्धा भजतु न च मनो देवी मे जातु पापम् ।
मा मे दु:खं कदाचिद्विपदी च विषये मास्तु मे चाकुलत्वं
शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुन्ठा कदाचित् ।। ७ ।।
इत्येतै:श्लोकमुख्यै:प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो
देवीं वाचस्पतेरप्यतिमती विभवो वाक्पटुर्नष्टपङ्क: ।
सस्यादिष्टार्थलाभ: सुतमिव सततं पाति तं सा च देवी
सौभाग्यं तस्य लोके प्रसरति कविता विघ्नमस्तं प्रयाति ।। ८ ।।  

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏


''उपनिषद् सूची''

सभार : विभिन्न साइट तथा धर्मग्रन्थहरु 

देहायका १०८ उपिनषदहरूको सूची मुक्तिक उपनिषदमा १:३०-३९ दिइएको छ | यी १०८ उपिनषदहरूहरूलाई निम्न बमोजिम बर्गिकरण गरिएको छ |

१९ उपिनषद् शुक्ल यजुर्वेदमा | यिनको शान्तिपाठ पूर्णमदः बाट आरम्भ हुन्छ |
 ३२ उपिनषद कृष्ण यजुर्वेदमा |यीनको शान्तिपाठ सहनाभवतु बाट आरम्भ हुन्छ |
 १६ उपिनषद् सामवेदमा |यीनको शान्तिपाठ आप्यायन्तु बाट आरम्भ हुन्छ |
 ३१ उपिनषद् अथर्ववेदमा |यीनको शान्तिपाठ भद्रं कर्णेभिः बाट आरम्भ हुन्छ |
 १० उपिनषद् ऋग्वेदमा |यीनको शान्तिपाठ वण्मे मनिसबाट आरम्भ हुन्छ |

 यी १०८ उपिनषद् वाहेक कतैकतै अन्य ४ उपिनषद्को पनि उल्लेख गरिएको पाइन्छ :- 
नारायण, नृसिंह, रामतापनी तथा गोपाल

१.ईश = शुक्ल यजुर्वेद, मुख्य उपनिषद्
 २.केन उपनिषद् = साम वेद, मुख्य उपनिषद्
 ३.कठ उपनिषद् = कृष्ण यजुर्वेद, मुख्य उपनिषद्
 ४.प्रश्‍न उपनिषद् = अथर्व वेद, मुख्य उपनिषद्
 ५.मुण्डक उपनिषद् = अथर्व वेद, मुख्य उपनिषद्
 ६.माण्डुक्य उपनिषद् = अथर्व वेद, मुख्य उपनिषद्
 ७.तैत्तिरीय उपनिषद् = कृष्ण यजुर्वेद, मुख्य उपनिषद्
 ८.ऐतरेय उपनिषद् = ऋग् वेद, मुख्य उपनिषद्
 ९.छान्दोग्य उपनिषद् = साम वेद, मुख्य उपनिषद्
 १०.बृहदारण्यक उपनिषद् = शुक्ल यजुर्वेद, मुख्य उपनिषद्
 ११.ब्रह्म उपनिषद् = कृष्ण यजुर्वेद, संन्यास उपनिषद्
 १२.कैवल्य उपनिषद् = कृष्ण यजुर्वेद, शैव उपनिषद्
 १३.जाबाल उपनिषद् (यजुर्वेद) = शुक्ल यजुर्वेद, संन्यास उपनिषद्
 १४.श्वेताश्वतर उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
 १५.हंस उपनिषद् = शुक्ल यजुर्वेद, योग उपनिषद्
 १६.आरुणेय उपनिषद् = साम वेद, संन्यास उपनिषद्
 १७.गर्भ उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
 १८.नारायण उपनिषद् = कृष्ण यजुर्वेद, वैष्णव उपनिषद्
 १९.परमहंस उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
 २०.अमृत-बिन्दु उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
 २१.अमृत-नाद उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
 २२.अथर्व-शिर उपनिषद् = अथर्व वेद, शैव उपनिषद्
 २३.अथर्व-शिख उपनिषद् =अथर्व वेद, शैव उपनिषद्
 २४.मैत्रायणि उपनिषद् = साम वेद, सामान्य उपनिषद्
 २५.कौषीतकि उपनिषद् = ऋग् वेद, सामान्य उपनिषद्
 २६.बृहज्जाबाल उपनिषद् = अथर्व वेद, शैव उपनिषद्
 २७.नृसिंहतापनी उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
 २८.कालाग्निरुद्र उपनिषद् = कृष्ण यजुर्वेद, शैव उपनिषद्
 २९.मैत्रेयि उपनिषद् = साम वेद, संन्यास उपनिषद्
 ३०.सुबाल उपनिषद् = शुक्ल यजुर्वेद, सामान्य उपनिषद्
 ३१.क्षुरिक उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
 ३२.मान्त्रिक उपनिषद् = शुक्ल यजुर्वेद, सामान्य उपनिषद्
 ३३.सर्व-सार उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
 ३४.निरालम्ब उपनिषद् = शुक्ल यजुर्वेद, सामान्य उपनिषद्
 ३५.शुक-रहस्य उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
 ३६.वज्रसूचि उपनिषद् = साम वेद, सामान्य उपनिषद्
 ३७.तेजो-बिन्दु उपनिषद् = कृष्ण यजुर्वेद, संन्यास उपनिषद्
 ३८.नाद-बिन्दु उपनिषद् = ऋग् वेद, योग उपनिषद्
 ३९.ध्यानबिन्दु उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
 ४०.ब्रह्मविद्या उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
 ४१.योगतत्त्व उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
 ४२.आत्मबोध उपनिषद् = ऋग् वेद, सामान्य उपनिषद्
 ४३.परिव्रात् उपनिषद् (नारदपरिव्राजक) = अथर्व वेद, संन्यास उपनिषद्
 ४४.त्रिषिखि उपनिषद् = शुक्ल यजुर्वेद, योग उपनिषद्
 ४५.सीता उपनिषद् = अथर्व वेद, शाक्त उपनिषद्
 ४६.योगचूडामणि उपनिषद् = साम वेद, योग उपनिषद्
 ४७.निर्वाण उपनिषद् = ऋग् वेद, संन्यास उपनिषद्
 ४८.मण्डलब्राह्मण उपनिषद् = शुक्ल यजुर्वेद, योग उपनिषद्
 ४९.दक्षिणामूर्ति उपनिषद् = कृष्ण यजुर्वेद, शैव उपनिषद्
 ५०.शरभ उपनिषद् = अथर्व वेद, शैव उपनिषद्
 ५१.स्कन्द उपनिषद् (त्रिपाड्विभूटि) = कृष्ण यजुर्वेद, सामान्य उपनिषद्
 ५२.महानारायण उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
 ५३.अद्वयतारक उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
 ५४.रामरहस्य उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
 ५५.रामतापणि उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
 ५६.वासुदेव उपनिषद् = साम वेद, वैष्णव उपनिषद्
 ५७.मुद्गल उपनिषद् = ऋग् वेद, सामान्य उपनिषद्
 ५८.शाण्डिल्य उपनिषद् = अथर्व वेद, योग उपनिषद्
 ५९.पैंगल उपनिषद् = शुक्ल यजुर्वेद, सामान्य उपनिषद्
 ६०.भिक्षुक उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
 ६१.महत् उपनिषद् = साम वेद, सामान्य उपनिषद्
 ६२.शारीरक उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
 ६३.योगशिखा उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
 ६४.तुरीयातीत उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
 ६५.संन्यास उपनिषद् = साम वेद, संन्यास उपनिषद्
 ६६.परमहंस-परिव्राजक उपनिषद् = अथर्व वेद, संन्यास उपनिषद्
 ६७.अक्षमालिक उपनिषद् = ऋग् वेद, शैव उपनिषद्
 ६८.अव्यक्त उपनिषद् = साम वेद, वैष्णव उपनिषद्
 ६९.एकाक्षर उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
 ७०.अन्नपूर्ण उपनिषद् = अथर्व वेद, शाक्त उपनिषद्
 ७१.सूर्य उपनिषद् = अथर्व वेद, सामान्य उपनिषद्
 ७२.अक्षि उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
 ७३.अध्यात्मा उपनिषद् = शुक्ल यजुर्वेद, सामान्य उपनिषद्
 ७४.कुण्डिक उपनिषद् = साम वेद, संन्यास उपनिषद्
 ७५.सावित्रि उपनिषद् = साम वेद, सामान्य उपनिषद्
 ७६.आत्मा उपनिषद् = अथर्व वेद, सामान्य उपनिषद्
 ७७.पाशुपत उपनिषद् = अथर्व वेद, योग उपनिषद्
 ७८.परब्रह्म उपनिषद् = अथर्व वेद, संन्यास उपनिषद्
 ७९.अवधूत उपनिषद् = कृष्ण यजुर्वेद, संन्यास उपनिषद्
 ८०.त्रिपुरातपनि उपनिषद् = अथर्व वेद, शाक्त उपनिषद्
 ८१.देवि उपनिषद् = अथर्व वेद, शाक्त उपनिषद्
 ८२.त्रिपुर उपनिषद् = ऋग् वेद, शाक्त उपनिषद्
 ८३.कठरुद्र उपनिषद् = कृष्ण यजुर्वेद, संन्यास उपनिषद्
 ८४.भावन उपनिषद् = अथर्व वेद, शाक्त उपनिषद्
 ८५.रुद्र-हृदय उपनिषद् = कृष्ण यजुर्वेद, शैव उपनिषद्
 ८६.योग-कुण्डलिनि उपनिषद् = कृष्ण यजुर्वेद, योग उपनिषद्
 ८७.भस्म उपनिषद् = अथर्व वेद, शैव उपनिषद्
 ८८.रुद्राक्ष उपनिषद् = साम वेद, शैव उपनिषद्
 ८९.गणपति उपनिषद् = अथर्व वेद, शैव उपनिषद्
 ९०.दर्शन उपनिषद् = साम वेद, योग उपनिषद्
 ९१.तारसार उपनिषद् = शुक्ल यजुर्वेद, वैष्णव उपनिषद्
 ९२.महावाक्य उपनिषद् = अथर्व वेद, योग उपनिषद्
 ९३.पञ्च-ब्रह्म उपनिषद् = कृष्ण यजुर्वेद, शैव उपनिषद्
 ९४.प्राणाग्नि-होत्र उपनिषद् = कृष्ण यजुर्वेद, सामान्य उपनिषद्
 ९५.गोपाल-तपणि उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
 ९६.कृष्ण उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
 ९७.याज्ञवल्क्य उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
 ९८.वराह उपनिषद् = कृष्ण यजुर्वेद, संन्यास उपनिषद्
 ९९.शात्यायनि उपनिषद् = शुक्ल यजुर्वेद, संन्यास उपनिषद्
 १००.हयग्रीव उपनिषद् (१००) = अथर्व वेद, वैष्णव उपनिषद्
 १०१.दत्तात्रेय उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
 १०२.गारुड उपनिषद् = अथर्व वेद, वैष्णव उपनिषद्
 १०३.कलि-सण्टारण उपनिषद् = कृष्ण यजुर्वेद, वैष्णव उपनिषद्
 १०४.जाबाल उपनिषद् (सामवेद) = साम वेद, शैव उपनिषद्
 १०५.सौभाग्य उपनिषद् = ऋग् वेद, शाक्त उपनिषद्
 १०६.सरस्वती-रहस्य उपनिषद् = कृष्ण यजुर्वेद, शाक्त उपनिषद्
 १०७.बह्वृच उपनिषद् = ऋग् वेद, शाक्त उपनिषद्

 १०८.मुक्तिक उपनिषद् (१०८) = शुक्ल यजुर्वेद, सामान्य उपनिषद्

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏


ग्रहशान्तिको लागि केही सरल उपाय

शाकाहारी हुनु
मंगलबार हुनुमानको दर्शन तथा हनुमानचालिसा पाठ गर्नु
शनिबार पिपलमा जल चढाउनु
शनिबार भैरव,, बटुक भैरव वा शंकटा मन्दिरको दर्शन गर्नु
आइतबार कपालमा तोरी  सर्स्युको तेल नलाउनु
झुठो नबोल्नु
योगि, महात्मा तथा गरिब असहायको सहयोग गर्नु
योगि, महात्मा तथा मान्यजनले भनेको मान्नु
देवता, गुरु र  ब्राम्हणको आदर भाव गर्नु
यज्ञ होम आदिको दर्शन गर्नु एवं मन शुद्ध राख्नु
जप तथा दानमा मन दिनु
"देवब्राम्हण बन्दनात् गुरु वच: संपादनात्प्रत्यहं
साधूनामपि भाषणा श्रुतिसुखाच्श्रेय: कथाकर्णनात् ।
होमादध्वर दर्शनाच्शुचिमनो भावाज्जपाद् दानतो
नो कुर्वन्ति कदाचिदेव पुरुषस्यैव ग्रहा: पीडनम् ।।“
हचुवाको भरमा राशिको औठि लगाउनु भन्दा आफ्नो कुण्डलि असल ज्योतिषलाई देखाएर ग्रह बिग्रिएको भए सोही अनुरुपको औठी बिधिपूर्वक लगाउनाले पनि अरिष्ट नाश हुन्छ !!

वैदिक मन्त्र:
सूर्य : ॐ आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यञ्च । हिरण्ययेन सविता रथेना देवोयाति भुवनानिपश्यन् ।।
चन्द्र: ॐ इमं देवाSअसपत्न्यgसुवध्यं महते क्षत्राय महते ज्यैष्ठाय महते जानराज्यायेन्द्रस्यन्द्रियाय । इमममुष्य पुत्रममुष्यै पुत्रमस्यै विशSएष वोSमि राजा सोमोSस्माकं ब्राम्हणाना g राजा ।।
मंगल: ॐ अग्निर्मुर्द्धादिव: ककुत्पति:पृथिब्या Sअयम् । अपाgरेताgसिजिन्वति ।।
बुध: ॐ उद्बुध्यस्वाग्ने प्रतिजाग्रिहि त्वमिष्टापूर्त्ते सgस्रिजेथामयन्च । अस्मिन्त्सधस्थे Sअध्युत्तरस्मिन् विश्वेदेवा यजमानस्च सिदत ।।
गुरु: ॐ बृहस्पते अतिSअदर्योSअर्हात द्युमद्विभाति क्रतुमज्जनेषु । यद्विदयच्छवस Sऋतप्रजा ततदस्मासु द्रविणं धेहि चित्रम् ।।
शुक्र: ॐ अन्नात् परिश्रुतो रसंब्रम्हणा व्यपिवत् क्षत्रंपय: सोमं प्रजापति: । ऋतेन सत्यमिन्द्रियं विपानgशुक्रमन्धसSइन्द्रस्येन्द्रियमिदं पयोSमृतं मधु ।।
शनि: ॐ शन्नोदेविरभिष्टयSआपो भवन्तुपीतये सन्ज्योरभिस्त्रवन्तुन: ।।
राहु: ॐ कयानस्चित्रSआभुवदुति सदा व्रिध: सखा । कयाशचिष्टया व्रिता ।
केतु: ॐ केतुं क्रिण्वन्न केतवे पेशो मर्याSअपेससे । समुषद्भिरजायथा ।।

नवग्रह तान्त्रिक जपमन्त्र :

ॐ घृणि सूर्याय नम: (७ हजार)
ॐ सों सोमाय नम: (११ हजार)
ॐ अं अंगारकाय नम: (७ हजार)
ॐ बुं बुधाय नम: (८ हजार)
ॐ बृं बृहस्पतये नम: (१० हजार)
ॐ शुं शुक्राय नम: (१६ हजार)
ॐ शं शनैस्चराय नम: (२३ हजार)
ॐ रां राहवे नम: (१८ हजार)
ॐ कें केतवे नम: (१७ हजार)

योगिनी जप मन्त्र:

मंगला: ॐ ह्रीं मंगले मंगलाय स्वाहा
पिंगला: ॐ ग्लौ पिंगले वैरिकारिण प्रसीद फट् स्वाहा
धान्यका: ॐ श्री धनदे धान्ये स्वाहा
भ्रामरी: ॐ भ्रामरी जगतामधीश्वरी भ्रामरी क्लिं स्वाहा
भद्रिका: ॐ भद्रिके भद्रं देही अभद्रं नाशाया स्वाहा
उल्का: ॐ उल्के मम रोग नाशाय ज्रिंभय स्वाहा
सिद्धा: ॐ ह्रीं सिद्धमे सर्वमानस साधय स्वाहा
संकटा: ॐ ह्रीं संकटे मम रोग नाशाय स्वाहा
महाम्रित्युन्जय जपमन्त्र : ॐ हौ ॐ जुंस: भूर्भुव: स्व: त्र्यम्बकं यजामहे सुगन्धिं पुष्टिबर्धनं । उर्वारुकमिव बन्धनान्म्रित्योर्मुक्षियमाSमृतात् स: जूँ ॐ हौ ॐ ।। (११ हजार)

~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

सूर्य दानबस्तु: माणिक्य (मणि), रातो कपडा, कमलफूल, रक्तचन्दन, सुन, तामा, गोधुम, गुड, केशर, मुगा
चन्द्र दानबस्तु: मोती, वंशपात्र, सेतो कपडा, स्वेतचन्दन, चाँदी, चावल, चिनी, कपूर, दही, कासको भाडोमा घ्यु आदि
मंगल (भौम) दानबस्तु: मुगा, मसुर, गोधुम, रक्तबस्त्र, रक्तचन्दन, गुड, सुन, तामा, केशर कस्तुरी आदि
बुध दानबस्तु:  पन्नारत्न, कास्यपात्र, हरियो कपडा, मुंग, गौ, सुबर्ण (सुन), हरियो फूल, कपूर, षट् रस भोजन आदि
गुरु दानबस्तु: पुष्पराज, पहेलो धान, पहेलो कपडा, सुन, घ्यु, पहेलो फूल फल, बेसार, घोडा, पुस्तक, मह, नून, छाता, जमिन, चिनी आदि
शुक्र दानबस्तु: हीरा, चामल, स्वेत चन्दन, सेतो कपडा, सेतोघोडा, घ्यु, चिनी, सेतोचित्र, गोधुम दही आदि
शनि दानबस्तु: निलम, तिल, माष, मसुर, फलाम, तेल, कालो कपडा, भैशी, कस्तुरी, सुन, कालोगाई आदि
राहु दान बस्तु: गोमेद, सप्तधान्य, निलो कपडा, कम्बल, तिल, तेल, फलाम, रत्न, तामा, अभ्रख, सुन आदि
केतु दानबस्तु: लहसुनीया, कम्बल, कस्तुरी, तिल , तेल, कालो फल, कालो कपडा, फलाम, बोको, हतियार (खुकुरी), सप्तधान्य आदि
“अकाले नैव कर्तब्यं दातुर्बैप्राणघातक” अर्थात बेला नमिलाइकन दान नगर्नु दिने र लिनेको प्राणघातक समेत हुनसक्छ ।
सूर्य र शुक्र : सूर्योदयमा दान गर्नु
मंगल र बुध : अपरान्नमा दान गर्नु
चन्द्र र गुरु : सन्ध्याकालमा दान गर्नु
शनि : मध्यान्नमा दान गर्नु
राहु र केतु : रात्रीकालमा दान गर्नु
(जबर्जस्ती दान नगर्नु, शुद्धमन र शक्ति अनुसारमात्र दान गर्नु गराउनु)